Declension table of viśvamohana

Deva

MasculineSingularDualPlural
Nominativeviśvamohanaḥ viśvamohanau viśvamohanāḥ
Vocativeviśvamohana viśvamohanau viśvamohanāḥ
Accusativeviśvamohanam viśvamohanau viśvamohanān
Instrumentalviśvamohanena viśvamohanābhyām viśvamohanaiḥ
Dativeviśvamohanāya viśvamohanābhyām viśvamohanebhyaḥ
Ablativeviśvamohanāt viśvamohanābhyām viśvamohanebhyaḥ
Genitiveviśvamohanasya viśvamohanayoḥ viśvamohanānām
Locativeviśvamohane viśvamohanayoḥ viśvamohaneṣu

Compound viśvamohana -

Adverb -viśvamohanam -viśvamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria