Declension table of viśvamitra

Deva

MasculineSingularDualPlural
Nominativeviśvamitraḥ viśvamitrau viśvamitrāḥ
Vocativeviśvamitra viśvamitrau viśvamitrāḥ
Accusativeviśvamitram viśvamitrau viśvamitrān
Instrumentalviśvamitreṇa viśvamitrābhyām viśvamitraiḥ viśvamitrebhiḥ
Dativeviśvamitrāya viśvamitrābhyām viśvamitrebhyaḥ
Ablativeviśvamitrāt viśvamitrābhyām viśvamitrebhyaḥ
Genitiveviśvamitrasya viśvamitrayoḥ viśvamitrāṇām
Locativeviśvamitre viśvamitrayoḥ viśvamitreṣu

Compound viśvamitra -

Adverb -viśvamitram -viśvamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria