Declension table of ?viśvaminva

Deva

NeuterSingularDualPlural
Nominativeviśvaminvam viśvaminve viśvaminvāni
Vocativeviśvaminva viśvaminve viśvaminvāni
Accusativeviśvaminvam viśvaminve viśvaminvāni
Instrumentalviśvaminvena viśvaminvābhyām viśvaminvaiḥ
Dativeviśvaminvāya viśvaminvābhyām viśvaminvebhyaḥ
Ablativeviśvaminvāt viśvaminvābhyām viśvaminvebhyaḥ
Genitiveviśvaminvasya viśvaminvayoḥ viśvaminvānām
Locativeviśvaminve viśvaminvayoḥ viśvaminveṣu

Compound viśvaminva -

Adverb -viśvaminvam -viśvaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria