Declension table of ?viśvaminva

Deva

MasculineSingularDualPlural
Nominativeviśvaminvaḥ viśvaminvau viśvaminvāḥ
Vocativeviśvaminva viśvaminvau viśvaminvāḥ
Accusativeviśvaminvam viśvaminvau viśvaminvān
Instrumentalviśvaminvena viśvaminvābhyām viśvaminvaiḥ viśvaminvebhiḥ
Dativeviśvaminvāya viśvaminvābhyām viśvaminvebhyaḥ
Ablativeviśvaminvāt viśvaminvābhyām viśvaminvebhyaḥ
Genitiveviśvaminvasya viśvaminvayoḥ viśvaminvānām
Locativeviśvaminve viśvaminvayoḥ viśvaminveṣu

Compound viśvaminva -

Adverb -viśvaminvam -viśvaminvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria