Declension table of viśvamejaya

Deva

MasculineSingularDualPlural
Nominativeviśvamejayaḥ viśvamejayau viśvamejayāḥ
Vocativeviśvamejaya viśvamejayau viśvamejayāḥ
Accusativeviśvamejayam viśvamejayau viśvamejayān
Instrumentalviśvamejayena viśvamejayābhyām viśvamejayaiḥ
Dativeviśvamejayāya viśvamejayābhyām viśvamejayebhyaḥ
Ablativeviśvamejayāt viśvamejayābhyām viśvamejayebhyaḥ
Genitiveviśvamejayasya viśvamejayayoḥ viśvamejayānām
Locativeviśvamejaye viśvamejayayoḥ viśvamejayeṣu

Compound viśvamejaya -

Adverb -viśvamejayam -viśvamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria