Declension table of viśvamejayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamejayaḥ | viśvamejayau | viśvamejayāḥ |
Vocative | viśvamejaya | viśvamejayau | viśvamejayāḥ |
Accusative | viśvamejayam | viśvamejayau | viśvamejayān |
Instrumental | viśvamejayena | viśvamejayābhyām | viśvamejayaiḥ |
Dative | viśvamejayāya | viśvamejayābhyām | viśvamejayebhyaḥ |
Ablative | viśvamejayāt | viśvamejayābhyām | viśvamejayebhyaḥ |
Genitive | viśvamejayasya | viśvamejayayoḥ | viśvamejayānām |
Locative | viśvamejaye | viśvamejayayoḥ | viśvamejayeṣu |