Declension table of ?viśvambharaśāstra

Deva

NeuterSingularDualPlural
Nominativeviśvambharaśāstram viśvambharaśāstre viśvambharaśāstrāṇi
Vocativeviśvambharaśāstra viśvambharaśāstre viśvambharaśāstrāṇi
Accusativeviśvambharaśāstram viśvambharaśāstre viśvambharaśāstrāṇi
Instrumentalviśvambharaśāstreṇa viśvambharaśāstrābhyām viśvambharaśāstraiḥ
Dativeviśvambharaśāstrāya viśvambharaśāstrābhyām viśvambharaśāstrebhyaḥ
Ablativeviśvambharaśāstrāt viśvambharaśāstrābhyām viśvambharaśāstrebhyaḥ
Genitiveviśvambharaśāstrasya viśvambharaśāstrayoḥ viśvambharaśāstrāṇām
Locativeviśvambharaśāstre viśvambharaśāstrayoḥ viśvambharaśāstreṣu

Compound viśvambharaśāstra -

Adverb -viśvambharaśāstram -viśvambharaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria