Declension table of ?viśvambharakulāya

Deva

MasculineSingularDualPlural
Nominativeviśvambharakulāyaḥ viśvambharakulāyau viśvambharakulāyāḥ
Vocativeviśvambharakulāya viśvambharakulāyau viśvambharakulāyāḥ
Accusativeviśvambharakulāyam viśvambharakulāyau viśvambharakulāyān
Instrumentalviśvambharakulāyena viśvambharakulāyābhyām viśvambharakulāyaiḥ viśvambharakulāyebhiḥ
Dativeviśvambharakulāyāya viśvambharakulāyābhyām viśvambharakulāyebhyaḥ
Ablativeviśvambharakulāyāt viśvambharakulāyābhyām viśvambharakulāyebhyaḥ
Genitiveviśvambharakulāyasya viśvambharakulāyayoḥ viśvambharakulāyānām
Locativeviśvambharakulāye viśvambharakulāyayoḥ viśvambharakulāyeṣu

Compound viśvambharakulāya -

Adverb -viśvambharakulāyam -viśvambharakulāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria