Declension table of ?viśvambharāputra

Deva

MasculineSingularDualPlural
Nominativeviśvambharāputraḥ viśvambharāputrau viśvambharāputrāḥ
Vocativeviśvambharāputra viśvambharāputrau viśvambharāputrāḥ
Accusativeviśvambharāputram viśvambharāputrau viśvambharāputrān
Instrumentalviśvambharāputreṇa viśvambharāputrābhyām viśvambharāputraiḥ viśvambharāputrebhiḥ
Dativeviśvambharāputrāya viśvambharāputrābhyām viśvambharāputrebhyaḥ
Ablativeviśvambharāputrāt viśvambharāputrābhyām viśvambharāputrebhyaḥ
Genitiveviśvambharāputrasya viśvambharāputrayoḥ viśvambharāputrāṇām
Locativeviśvambharāputre viśvambharāputrayoḥ viśvambharāputreṣu

Compound viśvambharāputra -

Adverb -viśvambharāputram -viśvambharāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria