Declension table of ?viśvambharādhipa

Deva

MasculineSingularDualPlural
Nominativeviśvambharādhipaḥ viśvambharādhipau viśvambharādhipāḥ
Vocativeviśvambharādhipa viśvambharādhipau viśvambharādhipāḥ
Accusativeviśvambharādhipam viśvambharādhipau viśvambharādhipān
Instrumentalviśvambharādhipena viśvambharādhipābhyām viśvambharādhipaiḥ viśvambharādhipebhiḥ
Dativeviśvambharādhipāya viśvambharādhipābhyām viśvambharādhipebhyaḥ
Ablativeviśvambharādhipāt viśvambharādhipābhyām viśvambharādhipebhyaḥ
Genitiveviśvambharādhipasya viśvambharādhipayoḥ viśvambharādhipānām
Locativeviśvambharādhipe viśvambharādhipayoḥ viśvambharādhipeṣu

Compound viśvambharādhipa -

Adverb -viśvambharādhipam -viśvambharādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria