Declension table of ?viśvambharādhīśvara

Deva

MasculineSingularDualPlural
Nominativeviśvambharādhīśvaraḥ viśvambharādhīśvarau viśvambharādhīśvarāḥ
Vocativeviśvambharādhīśvara viśvambharādhīśvarau viśvambharādhīśvarāḥ
Accusativeviśvambharādhīśvaram viśvambharādhīśvarau viśvambharādhīśvarān
Instrumentalviśvambharādhīśvareṇa viśvambharādhīśvarābhyām viśvambharādhīśvaraiḥ viśvambharādhīśvarebhiḥ
Dativeviśvambharādhīśvarāya viśvambharādhīśvarābhyām viśvambharādhīśvarebhyaḥ
Ablativeviśvambharādhīśvarāt viśvambharādhīśvarābhyām viśvambharādhīśvarebhyaḥ
Genitiveviśvambharādhīśvarasya viśvambharādhīśvarayoḥ viśvambharādhīśvarāṇām
Locativeviśvambharādhīśvare viśvambharādhīśvarayoḥ viśvambharādhīśvareṣu

Compound viśvambharādhīśvara -

Adverb -viśvambharādhīśvaram -viśvambharādhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria