Declension table of ?viśvamayī

Deva

FeminineSingularDualPlural
Nominativeviśvamayī viśvamayyau viśvamayyaḥ
Vocativeviśvamayi viśvamayyau viśvamayyaḥ
Accusativeviśvamayīm viśvamayyau viśvamayīḥ
Instrumentalviśvamayyā viśvamayībhyām viśvamayībhiḥ
Dativeviśvamayyai viśvamayībhyām viśvamayībhyaḥ
Ablativeviśvamayyāḥ viśvamayībhyām viśvamayībhyaḥ
Genitiveviśvamayyāḥ viśvamayyoḥ viśvamayīnām
Locativeviśvamayyām viśvamayyoḥ viśvamayīṣu

Compound viśvamayi - viśvamayī -

Adverb -viśvamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria