Declension table of ?viśvamaya

Deva

MasculineSingularDualPlural
Nominativeviśvamayaḥ viśvamayau viśvamayāḥ
Vocativeviśvamaya viśvamayau viśvamayāḥ
Accusativeviśvamayam viśvamayau viśvamayān
Instrumentalviśvamayena viśvamayābhyām viśvamayaiḥ viśvamayebhiḥ
Dativeviśvamayāya viśvamayābhyām viśvamayebhyaḥ
Ablativeviśvamayāt viśvamayābhyām viśvamayebhyaḥ
Genitiveviśvamayasya viśvamayayoḥ viśvamayānām
Locativeviśvamaye viśvamayayoḥ viśvamayeṣu

Compound viśvamaya -

Adverb -viśvamayam -viśvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria