Declension table of ?viśvamanus

Deva

NeuterSingularDualPlural
Nominativeviśvamanuḥ viśvamanuṣī viśvamanūṃṣi
Vocativeviśvamanuḥ viśvamanuṣī viśvamanūṃṣi
Accusativeviśvamanuḥ viśvamanuṣī viśvamanūṃṣi
Instrumentalviśvamanuṣā viśvamanurbhyām viśvamanurbhiḥ
Dativeviśvamanuṣe viśvamanurbhyām viśvamanurbhyaḥ
Ablativeviśvamanuṣaḥ viśvamanurbhyām viśvamanurbhyaḥ
Genitiveviśvamanuṣaḥ viśvamanuṣoḥ viśvamanuṣām
Locativeviśvamanuṣi viśvamanuṣoḥ viśvamanuḥṣu

Compound viśvamanus -

Adverb -viśvamanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria