Declension table of viśvamanuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamanuṣā | viśvamanuṣe | viśvamanuṣāḥ |
Vocative | viśvamanuṣe | viśvamanuṣe | viśvamanuṣāḥ |
Accusative | viśvamanuṣām | viśvamanuṣe | viśvamanuṣāḥ |
Instrumental | viśvamanuṣayā | viśvamanuṣābhyām | viśvamanuṣābhiḥ |
Dative | viśvamanuṣāyai | viśvamanuṣābhyām | viśvamanuṣābhyaḥ |
Ablative | viśvamanuṣāyāḥ | viśvamanuṣābhyām | viśvamanuṣābhyaḥ |
Genitive | viśvamanuṣāyāḥ | viśvamanuṣayoḥ | viśvamanuṣāṇām |
Locative | viśvamanuṣāyām | viśvamanuṣayoḥ | viśvamanuṣāsu |