Declension table of ?viśvamanasā

Deva

FeminineSingularDualPlural
Nominativeviśvamanasā viśvamanase viśvamanasāḥ
Vocativeviśvamanase viśvamanase viśvamanasāḥ
Accusativeviśvamanasām viśvamanase viśvamanasāḥ
Instrumentalviśvamanasayā viśvamanasābhyām viśvamanasābhiḥ
Dativeviśvamanasāyai viśvamanasābhyām viśvamanasābhyaḥ
Ablativeviśvamanasāyāḥ viśvamanasābhyām viśvamanasābhyaḥ
Genitiveviśvamanasāyāḥ viśvamanasayoḥ viśvamanasānām
Locativeviśvamanasāyām viśvamanasayoḥ viśvamanasāsu

Adverb -viśvamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria