Declension table of ?viśvamaheśvaramatācāra

Deva

MasculineSingularDualPlural
Nominativeviśvamaheśvaramatācāraḥ viśvamaheśvaramatācārau viśvamaheśvaramatācārāḥ
Vocativeviśvamaheśvaramatācāra viśvamaheśvaramatācārau viśvamaheśvaramatācārāḥ
Accusativeviśvamaheśvaramatācāram viśvamaheśvaramatācārau viśvamaheśvaramatācārān
Instrumentalviśvamaheśvaramatācāreṇa viśvamaheśvaramatācārābhyām viśvamaheśvaramatācāraiḥ viśvamaheśvaramatācārebhiḥ
Dativeviśvamaheśvaramatācārāya viśvamaheśvaramatācārābhyām viśvamaheśvaramatācārebhyaḥ
Ablativeviśvamaheśvaramatācārāt viśvamaheśvaramatācārābhyām viśvamaheśvaramatācārebhyaḥ
Genitiveviśvamaheśvaramatācārasya viśvamaheśvaramatācārayoḥ viśvamaheśvaramatācārāṇām
Locativeviśvamaheśvaramatācāre viśvamaheśvaramatācārayoḥ viśvamaheśvaramatācāreṣu

Compound viśvamaheśvaramatācāra -

Adverb -viśvamaheśvaramatācāram -viśvamaheśvaramatācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria