Declension table of ?viśvamadā

Deva

FeminineSingularDualPlural
Nominativeviśvamadā viśvamade viśvamadāḥ
Vocativeviśvamade viśvamade viśvamadāḥ
Accusativeviśvamadām viśvamade viśvamadāḥ
Instrumentalviśvamadayā viśvamadābhyām viśvamadābhiḥ
Dativeviśvamadāyai viśvamadābhyām viśvamadābhyaḥ
Ablativeviśvamadāyāḥ viśvamadābhyām viśvamadābhyaḥ
Genitiveviśvamadāyāḥ viśvamadayoḥ viśvamadānām
Locativeviśvamadāyām viśvamadayoḥ viśvamadāsu

Adverb -viśvamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria