Declension table of ?viśvamātṛkā

Deva

FeminineSingularDualPlural
Nominativeviśvamātṛkā viśvamātṛke viśvamātṛkāḥ
Vocativeviśvamātṛke viśvamātṛke viśvamātṛkāḥ
Accusativeviśvamātṛkām viśvamātṛke viśvamātṛkāḥ
Instrumentalviśvamātṛkayā viśvamātṛkābhyām viśvamātṛkābhiḥ
Dativeviśvamātṛkāyai viśvamātṛkābhyām viśvamātṛkābhyaḥ
Ablativeviśvamātṛkāyāḥ viśvamātṛkābhyām viśvamātṛkābhyaḥ
Genitiveviśvamātṛkāyāḥ viśvamātṛkayoḥ viśvamātṛkāṇām
Locativeviśvamātṛkāyām viśvamātṛkayoḥ viśvamātṛkāsu

Adverb -viśvamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria