Declension table of viśvamātṛDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamātā | viśvamātārau | viśvamātāraḥ |
Vocative | viśvamātaḥ | viśvamātārau | viśvamātāraḥ |
Accusative | viśvamātāram | viśvamātārau | viśvamātṝḥ |
Instrumental | viśvamātrā | viśvamātṛbhyām | viśvamātṛbhiḥ |
Dative | viśvamātre | viśvamātṛbhyām | viśvamātṛbhyaḥ |
Ablative | viśvamātuḥ | viśvamātṛbhyām | viśvamātṛbhyaḥ |
Genitive | viśvamātuḥ | viśvamātroḥ | viśvamātṝṇām |
Locative | viśvamātari | viśvamātroḥ | viśvamātṛṣu |