Declension table of ?viśvamānuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvamānuṣā viśvamānuṣe viśvamānuṣāḥ
Vocativeviśvamānuṣe viśvamānuṣe viśvamānuṣāḥ
Accusativeviśvamānuṣām viśvamānuṣe viśvamānuṣāḥ
Instrumentalviśvamānuṣayā viśvamānuṣābhyām viśvamānuṣābhiḥ
Dativeviśvamānuṣāyai viśvamānuṣābhyām viśvamānuṣābhyaḥ
Ablativeviśvamānuṣāyāḥ viśvamānuṣābhyām viśvamānuṣābhyaḥ
Genitiveviśvamānuṣāyāḥ viśvamānuṣayoḥ viśvamānuṣāṇām
Locativeviśvamānuṣāyām viśvamānuṣayoḥ viśvamānuṣāsu

Adverb -viśvamānuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria