Declension table of ?viśvamānuṣa

Deva

NeuterSingularDualPlural
Nominativeviśvamānuṣam viśvamānuṣe viśvamānuṣāṇi
Vocativeviśvamānuṣa viśvamānuṣe viśvamānuṣāṇi
Accusativeviśvamānuṣam viśvamānuṣe viśvamānuṣāṇi
Instrumentalviśvamānuṣeṇa viśvamānuṣābhyām viśvamānuṣaiḥ
Dativeviśvamānuṣāya viśvamānuṣābhyām viśvamānuṣebhyaḥ
Ablativeviśvamānuṣāt viśvamānuṣābhyām viśvamānuṣebhyaḥ
Genitiveviśvamānuṣasya viśvamānuṣayoḥ viśvamānuṣāṇām
Locativeviśvamānuṣe viśvamānuṣayoḥ viśvamānuṣeṣu

Compound viśvamānuṣa -

Adverb -viśvamānuṣam -viśvamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria