Declension table of viśvalopa

Deva

MasculineSingularDualPlural
Nominativeviśvalopaḥ viśvalopau viśvalopāḥ
Vocativeviśvalopa viśvalopau viśvalopāḥ
Accusativeviśvalopam viśvalopau viśvalopān
Instrumentalviśvalopena viśvalopābhyām viśvalopaiḥ
Dativeviśvalopāya viśvalopābhyām viśvalopebhyaḥ
Ablativeviśvalopāt viśvalopābhyām viśvalopebhyaḥ
Genitiveviśvalopasya viśvalopayoḥ viśvalopānām
Locativeviśvalope viśvalopayoḥ viśvalopeṣu

Compound viśvalopa -

Adverb -viśvalopam -viśvalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria