Declension table of ?viśvaliṅga

Deva

MasculineSingularDualPlural
Nominativeviśvaliṅgaḥ viśvaliṅgau viśvaliṅgāḥ
Vocativeviśvaliṅga viśvaliṅgau viśvaliṅgāḥ
Accusativeviśvaliṅgam viśvaliṅgau viśvaliṅgān
Instrumentalviśvaliṅgena viśvaliṅgābhyām viśvaliṅgaiḥ viśvaliṅgebhiḥ
Dativeviśvaliṅgāya viśvaliṅgābhyām viśvaliṅgebhyaḥ
Ablativeviśvaliṅgāt viśvaliṅgābhyām viśvaliṅgebhyaḥ
Genitiveviśvaliṅgasya viśvaliṅgayoḥ viśvaliṅgānām
Locativeviśvaliṅge viśvaliṅgayoḥ viśvaliṅgeṣu

Compound viśvaliṅga -

Adverb -viśvaliṅgam -viśvaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria