Declension table of viśvakośaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvakośaḥ | viśvakośau | viśvakośāḥ |
Vocative | viśvakośa | viśvakośau | viśvakośāḥ |
Accusative | viśvakośam | viśvakośau | viśvakośān |
Instrumental | viśvakośena | viśvakośābhyām | viśvakośaiḥ |
Dative | viśvakośāya | viśvakośābhyām | viśvakośebhyaḥ |
Ablative | viśvakośāt | viśvakośābhyām | viśvakośebhyaḥ |
Genitive | viśvakośasya | viśvakośayoḥ | viśvakośānām |
Locative | viśvakośe | viśvakośayoḥ | viśvakośeṣu |