Declension table of ?viśvakartṛ

Deva

MasculineSingularDualPlural
Nominativeviśvakartā viśvakartārau viśvakartāraḥ
Vocativeviśvakartaḥ viśvakartārau viśvakartāraḥ
Accusativeviśvakartāram viśvakartārau viśvakartṝn
Instrumentalviśvakartrā viśvakartṛbhyām viśvakartṛbhiḥ
Dativeviśvakartre viśvakartṛbhyām viśvakartṛbhyaḥ
Ablativeviśvakartuḥ viśvakartṛbhyām viśvakartṛbhyaḥ
Genitiveviśvakartuḥ viśvakartroḥ viśvakartṝṇām
Locativeviśvakartari viśvakartroḥ viśvakartṛṣu

Compound viśvakartṛ -

Adverb -viśvakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria