Declension table of ?viśvakarmīya

Deva

NeuterSingularDualPlural
Nominativeviśvakarmīyam viśvakarmīye viśvakarmīyāṇi
Vocativeviśvakarmīya viśvakarmīye viśvakarmīyāṇi
Accusativeviśvakarmīyam viśvakarmīye viśvakarmīyāṇi
Instrumentalviśvakarmīyeṇa viśvakarmīyābhyām viśvakarmīyaiḥ
Dativeviśvakarmīyāya viśvakarmīyābhyām viśvakarmīyebhyaḥ
Ablativeviśvakarmīyāt viśvakarmīyābhyām viśvakarmīyebhyaḥ
Genitiveviśvakarmīyasya viśvakarmīyayoḥ viśvakarmīyāṇām
Locativeviśvakarmīye viśvakarmīyayoḥ viśvakarmīyeṣu

Compound viśvakarmīya -

Adverb -viśvakarmīyam -viśvakarmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria