Declension table of ?viśvakarmeśa

Deva

NeuterSingularDualPlural
Nominativeviśvakarmeśam viśvakarmeśe viśvakarmeśāni
Vocativeviśvakarmeśa viśvakarmeśe viśvakarmeśāni
Accusativeviśvakarmeśam viśvakarmeśe viśvakarmeśāni
Instrumentalviśvakarmeśena viśvakarmeśābhyām viśvakarmeśaiḥ
Dativeviśvakarmeśāya viśvakarmeśābhyām viśvakarmeśebhyaḥ
Ablativeviśvakarmeśāt viśvakarmeśābhyām viśvakarmeśebhyaḥ
Genitiveviśvakarmeśasya viśvakarmeśayoḥ viśvakarmeśānām
Locativeviśvakarmeśe viśvakarmeśayoḥ viśvakarmeśeṣu

Compound viśvakarmeśa -

Adverb -viśvakarmeśam -viśvakarmeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria