Declension table of ?viśvakarmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeviśvakarmaprakāśaḥ viśvakarmaprakāśau viśvakarmaprakāśāḥ
Vocativeviśvakarmaprakāśa viśvakarmaprakāśau viśvakarmaprakāśāḥ
Accusativeviśvakarmaprakāśam viśvakarmaprakāśau viśvakarmaprakāśān
Instrumentalviśvakarmaprakāśena viśvakarmaprakāśābhyām viśvakarmaprakāśaiḥ viśvakarmaprakāśebhiḥ
Dativeviśvakarmaprakāśāya viśvakarmaprakāśābhyām viśvakarmaprakāśebhyaḥ
Ablativeviśvakarmaprakāśāt viśvakarmaprakāśābhyām viśvakarmaprakāśebhyaḥ
Genitiveviśvakarmaprakāśasya viśvakarmaprakāśayoḥ viśvakarmaprakāśānām
Locativeviśvakarmaprakāśe viśvakarmaprakāśayoḥ viśvakarmaprakāśeṣu

Compound viśvakarmaprakāśa -

Adverb -viśvakarmaprakāśam -viśvakarmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria