Declension table of viśvakarman

Deva

NeuterSingularDualPlural
Nominativeviśvakarma viśvakarmaṇī viśvakarmāṇi
Vocativeviśvakarman viśvakarma viśvakarmaṇī viśvakarmāṇi
Accusativeviśvakarma viśvakarmaṇī viśvakarmāṇi
Instrumentalviśvakarmaṇā viśvakarmabhyām viśvakarmabhiḥ
Dativeviśvakarmaṇe viśvakarmabhyām viśvakarmabhyaḥ
Ablativeviśvakarmaṇaḥ viśvakarmabhyām viśvakarmabhyaḥ
Genitiveviśvakarmaṇaḥ viśvakarmaṇoḥ viśvakarmaṇām
Locativeviśvakarmaṇi viśvakarmaṇoḥ viśvakarmasu

Compound viśvakarma -

Adverb -viśvakarma -viśvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria