Declension table of viśvakarmamāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvakarmamāhātmyam | viśvakarmamāhātmye | viśvakarmamāhātmyāni |
Vocative | viśvakarmamāhātmya | viśvakarmamāhātmye | viśvakarmamāhātmyāni |
Accusative | viśvakarmamāhātmyam | viśvakarmamāhātmye | viśvakarmamāhātmyāni |
Instrumental | viśvakarmamāhātmyena | viśvakarmamāhātmyābhyām | viśvakarmamāhātmyaiḥ |
Dative | viśvakarmamāhātmyāya | viśvakarmamāhātmyābhyām | viśvakarmamāhātmyebhyaḥ |
Ablative | viśvakarmamāhātmyāt | viśvakarmamāhātmyābhyām | viśvakarmamāhātmyebhyaḥ |
Genitive | viśvakarmamāhātmyasya | viśvakarmamāhātmyayoḥ | viśvakarmamāhātmyānām |
Locative | viśvakarmamāhātmye | viśvakarmamāhātmyayoḥ | viśvakarmamāhātmyeṣu |