Declension table of ?viśvakarma

Deva

MasculineSingularDualPlural
Nominativeviśvakarmaḥ viśvakarmau viśvakarmāḥ
Vocativeviśvakarma viśvakarmau viśvakarmāḥ
Accusativeviśvakarmam viśvakarmau viśvakarmān
Instrumentalviśvakarmeṇa viśvakarmābhyām viśvakarmaiḥ viśvakarmebhiḥ
Dativeviśvakarmāya viśvakarmābhyām viśvakarmebhyaḥ
Ablativeviśvakarmāt viśvakarmābhyām viśvakarmebhyaḥ
Genitiveviśvakarmasya viśvakarmayoḥ viśvakarmāṇām
Locativeviśvakarme viśvakarmayoḥ viśvakarmeṣu

Compound viśvakarma -

Adverb -viśvakarmam -viśvakarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria