Declension table of ?viśvakadru

Deva

MasculineSingularDualPlural
Nominativeviśvakadruḥ viśvakadrū viśvakadravaḥ
Vocativeviśvakadro viśvakadrū viśvakadravaḥ
Accusativeviśvakadrum viśvakadrū viśvakadrūn
Instrumentalviśvakadruṇā viśvakadrubhyām viśvakadrubhiḥ
Dativeviśvakadrave viśvakadrubhyām viśvakadrubhyaḥ
Ablativeviśvakadroḥ viśvakadrubhyām viśvakadrubhyaḥ
Genitiveviśvakadroḥ viśvakadrvoḥ viśvakadrūṇām
Locativeviśvakadrau viśvakadrvoḥ viśvakadruṣu

Compound viśvakadru -

Adverb -viśvakadru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria