Declension table of ?viśvakāya

Deva

NeuterSingularDualPlural
Nominativeviśvakāyam viśvakāye viśvakāyāni
Vocativeviśvakāya viśvakāye viśvakāyāni
Accusativeviśvakāyam viśvakāye viśvakāyāni
Instrumentalviśvakāyena viśvakāyābhyām viśvakāyaiḥ
Dativeviśvakāyāya viśvakāyābhyām viśvakāyebhyaḥ
Ablativeviśvakāyāt viśvakāyābhyām viśvakāyebhyaḥ
Genitiveviśvakāyasya viśvakāyayoḥ viśvakāyānām
Locativeviśvakāye viśvakāyayoḥ viśvakāyeṣu

Compound viśvakāya -

Adverb -viśvakāyam -viśvakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria