Declension table of ?viśvakāya

Deva

MasculineSingularDualPlural
Nominativeviśvakāyaḥ viśvakāyau viśvakāyāḥ
Vocativeviśvakāya viśvakāyau viśvakāyāḥ
Accusativeviśvakāyam viśvakāyau viśvakāyān
Instrumentalviśvakāyena viśvakāyābhyām viśvakāyaiḥ viśvakāyebhiḥ
Dativeviśvakāyāya viśvakāyābhyām viśvakāyebhyaḥ
Ablativeviśvakāyāt viśvakāyābhyām viśvakāyebhyaḥ
Genitiveviśvakāyasya viśvakāyayoḥ viśvakāyānām
Locativeviśvakāye viśvakāyayoḥ viśvakāyeṣu

Compound viśvakāya -

Adverb -viśvakāyam -viśvakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria