Declension table of viśvakāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvakāyaḥ | viśvakāyau | viśvakāyāḥ |
Vocative | viśvakāya | viśvakāyau | viśvakāyāḥ |
Accusative | viśvakāyam | viśvakāyau | viśvakāyān |
Instrumental | viśvakāyena | viśvakāyābhyām | viśvakāyaiḥ |
Dative | viśvakāyāya | viśvakāyābhyām | viśvakāyebhyaḥ |
Ablative | viśvakāyāt | viśvakāyābhyām | viśvakāyebhyaḥ |
Genitive | viśvakāyasya | viśvakāyayoḥ | viśvakāyānām |
Locative | viśvakāye | viśvakāyayoḥ | viśvakāyeṣu |