Declension table of ?viśvakārya

Deva

MasculineSingularDualPlural
Nominativeviśvakāryaḥ viśvakāryau viśvakāryāḥ
Vocativeviśvakārya viśvakāryau viśvakāryāḥ
Accusativeviśvakāryam viśvakāryau viśvakāryān
Instrumentalviśvakāryeṇa viśvakāryābhyām viśvakāryaiḥ viśvakāryebhiḥ
Dativeviśvakāryāya viśvakāryābhyām viśvakāryebhyaḥ
Ablativeviśvakāryāt viśvakāryābhyām viśvakāryebhyaḥ
Genitiveviśvakāryasya viśvakāryayoḥ viśvakāryāṇām
Locativeviśvakārye viśvakāryayoḥ viśvakāryeṣu

Compound viśvakārya -

Adverb -viśvakāryam -viśvakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria