Declension table of ?viśvakāru

Deva

MasculineSingularDualPlural
Nominativeviśvakāruḥ viśvakārū viśvakāravaḥ
Vocativeviśvakāro viśvakārū viśvakāravaḥ
Accusativeviśvakārum viśvakārū viśvakārūn
Instrumentalviśvakāruṇā viśvakārubhyām viśvakārubhiḥ
Dativeviśvakārave viśvakārubhyām viśvakārubhyaḥ
Ablativeviśvakāroḥ viśvakārubhyām viśvakārubhyaḥ
Genitiveviśvakāroḥ viśvakārvoḥ viśvakārūṇām
Locativeviśvakārau viśvakārvoḥ viśvakāruṣu

Compound viśvakāru -

Adverb -viśvakāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria