Declension table of ?viśvakāraka

Deva

MasculineSingularDualPlural
Nominativeviśvakārakaḥ viśvakārakau viśvakārakāḥ
Vocativeviśvakāraka viśvakārakau viśvakārakāḥ
Accusativeviśvakārakam viśvakārakau viśvakārakān
Instrumentalviśvakārakeṇa viśvakārakābhyām viśvakārakaiḥ viśvakārakebhiḥ
Dativeviśvakārakāya viśvakārakābhyām viśvakārakebhyaḥ
Ablativeviśvakārakāt viśvakārakābhyām viśvakārakebhyaḥ
Genitiveviśvakārakasya viśvakārakayoḥ viśvakārakāṇām
Locativeviśvakārake viśvakārakayoḥ viśvakārakeṣu

Compound viśvakāraka -

Adverb -viśvakārakam -viśvakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria