Declension table of ?viśvakṣiti

Deva

NeuterSingularDualPlural
Nominativeviśvakṣiti viśvakṣitinī viśvakṣitīni
Vocativeviśvakṣiti viśvakṣitinī viśvakṣitīni
Accusativeviśvakṣiti viśvakṣitinī viśvakṣitīni
Instrumentalviśvakṣitinā viśvakṣitibhyām viśvakṣitibhiḥ
Dativeviśvakṣitine viśvakṣitibhyām viśvakṣitibhyaḥ
Ablativeviśvakṣitinaḥ viśvakṣitibhyām viśvakṣitibhyaḥ
Genitiveviśvakṣitinaḥ viśvakṣitinoḥ viśvakṣitīnām
Locativeviśvakṣitini viśvakṣitinoḥ viśvakṣitiṣu

Compound viśvakṣiti -

Adverb -viśvakṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria