Declension table of viśvakṣaya

Deva

MasculineSingularDualPlural
Nominativeviśvakṣayaḥ viśvakṣayau viśvakṣayāḥ
Vocativeviśvakṣaya viśvakṣayau viśvakṣayāḥ
Accusativeviśvakṣayam viśvakṣayau viśvakṣayān
Instrumentalviśvakṣayeṇa viśvakṣayābhyām viśvakṣayaiḥ
Dativeviśvakṣayāya viśvakṣayābhyām viśvakṣayebhyaḥ
Ablativeviśvakṣayāt viśvakṣayābhyām viśvakṣayebhyaḥ
Genitiveviśvakṣayasya viśvakṣayayoḥ viśvakṣayāṇām
Locativeviśvakṣaye viśvakṣayayoḥ viśvakṣayeṣu

Compound viśvakṣaya -

Adverb -viśvakṣayam -viśvakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria