Declension table of ?viśvakṛtā

Deva

FeminineSingularDualPlural
Nominativeviśvakṛtā viśvakṛte viśvakṛtāḥ
Vocativeviśvakṛte viśvakṛte viśvakṛtāḥ
Accusativeviśvakṛtām viśvakṛte viśvakṛtāḥ
Instrumentalviśvakṛtayā viśvakṛtābhyām viśvakṛtābhiḥ
Dativeviśvakṛtāyai viśvakṛtābhyām viśvakṛtābhyaḥ
Ablativeviśvakṛtāyāḥ viśvakṛtābhyām viśvakṛtābhyaḥ
Genitiveviśvakṛtāyāḥ viśvakṛtayoḥ viśvakṛtānām
Locativeviśvakṛtāyām viśvakṛtayoḥ viśvakṛtāsu

Adverb -viśvakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria