Declension table of ?viśvakṛta

Deva

MasculineSingularDualPlural
Nominativeviśvakṛtaḥ viśvakṛtau viśvakṛtāḥ
Vocativeviśvakṛta viśvakṛtau viśvakṛtāḥ
Accusativeviśvakṛtam viśvakṛtau viśvakṛtān
Instrumentalviśvakṛtena viśvakṛtābhyām viśvakṛtaiḥ viśvakṛtebhiḥ
Dativeviśvakṛtāya viśvakṛtābhyām viśvakṛtebhyaḥ
Ablativeviśvakṛtāt viśvakṛtābhyām viśvakṛtebhyaḥ
Genitiveviśvakṛtasya viśvakṛtayoḥ viśvakṛtānām
Locativeviśvakṛte viśvakṛtayoḥ viśvakṛteṣu

Compound viśvakṛta -

Adverb -viśvakṛtam -viśvakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria