Declension table of ?viśvakṛt

Deva

MasculineSingularDualPlural
Nominativeviśvakṛt viśvakṛtau viśvakṛtaḥ
Vocativeviśvakṛt viśvakṛtau viśvakṛtaḥ
Accusativeviśvakṛtam viśvakṛtau viśvakṛtaḥ
Instrumentalviśvakṛtā viśvakṛdbhyām viśvakṛdbhiḥ
Dativeviśvakṛte viśvakṛdbhyām viśvakṛdbhyaḥ
Ablativeviśvakṛtaḥ viśvakṛdbhyām viśvakṛdbhyaḥ
Genitiveviśvakṛtaḥ viśvakṛtoḥ viśvakṛtām
Locativeviśvakṛti viśvakṛtoḥ viśvakṛtsu

Compound viśvakṛt -

Adverb -viśvakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria