Declension table of ?viśvakṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeviśvakṛṣṭiḥ viśvakṛṣṭī viśvakṛṣṭayaḥ
Vocativeviśvakṛṣṭe viśvakṛṣṭī viśvakṛṣṭayaḥ
Accusativeviśvakṛṣṭim viśvakṛṣṭī viśvakṛṣṭīn
Instrumentalviśvakṛṣṭinā viśvakṛṣṭibhyām viśvakṛṣṭibhiḥ
Dativeviśvakṛṣṭaye viśvakṛṣṭibhyām viśvakṛṣṭibhyaḥ
Ablativeviśvakṛṣṭeḥ viśvakṛṣṭibhyām viśvakṛṣṭibhyaḥ
Genitiveviśvakṛṣṭeḥ viśvakṛṣṭyoḥ viśvakṛṣṭīnām
Locativeviśvakṛṣṭau viśvakṛṣṭyoḥ viśvakṛṣṭiṣu

Compound viśvakṛṣṭi -

Adverb -viśvakṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria