Declension table of ?viśvajyotiṣa

Deva

MasculineSingularDualPlural
Nominativeviśvajyotiṣaḥ viśvajyotiṣau viśvajyotiṣāḥ
Vocativeviśvajyotiṣa viśvajyotiṣau viśvajyotiṣāḥ
Accusativeviśvajyotiṣam viśvajyotiṣau viśvajyotiṣān
Instrumentalviśvajyotiṣeṇa viśvajyotiṣābhyām viśvajyotiṣaiḥ viśvajyotiṣebhiḥ
Dativeviśvajyotiṣāya viśvajyotiṣābhyām viśvajyotiṣebhyaḥ
Ablativeviśvajyotiṣāt viśvajyotiṣābhyām viśvajyotiṣebhyaḥ
Genitiveviśvajyotiṣasya viśvajyotiṣayoḥ viśvajyotiṣāṇām
Locativeviśvajyotiṣe viśvajyotiṣayoḥ viśvajyotiṣeṣu

Compound viśvajyotiṣa -

Adverb -viśvajyotiṣam -viśvajyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria