Declension table of ?viśvajū_ā

Deva

FeminineSingularDualPlural
Nominativeviśvajū_ā viśvajū_e viśvajū_āḥ
Vocativeviśvajū_e viśvajū_e viśvajū_āḥ
Accusativeviśvajū_ām viśvajū_e viśvajū_āḥ
Instrumentalviśvajū_ayā viśvajū_ābhyām viśvajū_ābhiḥ
Dativeviśvajū_āyai viśvajū_ābhyām viśvajū_ābhyaḥ
Ablativeviśvajū_āyāḥ viśvajū_ābhyām viśvajū_ābhyaḥ
Genitiveviśvajū_āyāḥ viśvajū_ayoḥ viśvajū_ānām
Locativeviśvajū_āyām viśvajū_ayoḥ viśvajū_āsu

Adverb -viśvajū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria