Declension table of ?viśvajū

Deva

NeuterSingularDualPlural
Nominativeviśvaju viśvajunī viśvajūni
Vocativeviśvaju viśvajunī viśvajūni
Accusativeviśvaju viśvajunī viśvajūni
Instrumentalviśvajunā viśvajubhyām viśvajubhiḥ
Dativeviśvajune viśvajubhyām viśvajubhyaḥ
Ablativeviśvajunaḥ viśvajubhyām viśvajubhyaḥ
Genitiveviśvajunaḥ viśvajunoḥ viśvajūnām
Locativeviśvajuni viśvajunoḥ viśvajuṣu

Compound viśvaju -

Adverb -viśvaju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria