Declension table of viśvajit

Deva

MasculineSingularDualPlural
Nominativeviśvajit viśvajitau viśvajitaḥ
Vocativeviśvajit viśvajitau viśvajitaḥ
Accusativeviśvajitam viśvajitau viśvajitaḥ
Instrumentalviśvajitā viśvajidbhyām viśvajidbhiḥ
Dativeviśvajite viśvajidbhyām viśvajidbhyaḥ
Ablativeviśvajitaḥ viśvajidbhyām viśvajidbhyaḥ
Genitiveviśvajitaḥ viśvajitoḥ viśvajitām
Locativeviśvajiti viśvajitoḥ viśvajitsu

Compound viśvajit -

Adverb -viśvajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria