Declension table of viśvajinvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvajinvā | viśvajinve | viśvajinvāḥ |
Vocative | viśvajinve | viśvajinve | viśvajinvāḥ |
Accusative | viśvajinvām | viśvajinve | viśvajinvāḥ |
Instrumental | viśvajinvayā | viśvajinvābhyām | viśvajinvābhiḥ |
Dative | viśvajinvāyai | viśvajinvābhyām | viśvajinvābhyaḥ |
Ablative | viśvajinvāyāḥ | viśvajinvābhyām | viśvajinvābhyaḥ |
Genitive | viśvajinvāyāḥ | viśvajinvayoḥ | viśvajinvānām |
Locative | viśvajinvāyām | viśvajinvayoḥ | viśvajinvāsu |