Declension table of ?viśvajīva

Deva

MasculineSingularDualPlural
Nominativeviśvajīvaḥ viśvajīvau viśvajīvāḥ
Vocativeviśvajīva viśvajīvau viśvajīvāḥ
Accusativeviśvajīvam viśvajīvau viśvajīvān
Instrumentalviśvajīvena viśvajīvābhyām viśvajīvaiḥ viśvajīvebhiḥ
Dativeviśvajīvāya viśvajīvābhyām viśvajīvebhyaḥ
Ablativeviśvajīvāt viśvajīvābhyām viśvajīvebhyaḥ
Genitiveviśvajīvasya viśvajīvayoḥ viśvajīvānām
Locativeviśvajīve viśvajīvayoḥ viśvajīveṣu

Compound viśvajīva -

Adverb -viśvajīvam -viśvajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria