Declension table of ?viśvajayinī

Deva

FeminineSingularDualPlural
Nominativeviśvajayinī viśvajayinyau viśvajayinyaḥ
Vocativeviśvajayini viśvajayinyau viśvajayinyaḥ
Accusativeviśvajayinīm viśvajayinyau viśvajayinīḥ
Instrumentalviśvajayinyā viśvajayinībhyām viśvajayinībhiḥ
Dativeviśvajayinyai viśvajayinībhyām viśvajayinībhyaḥ
Ablativeviśvajayinyāḥ viśvajayinībhyām viśvajayinībhyaḥ
Genitiveviśvajayinyāḥ viśvajayinyoḥ viśvajayinīnām
Locativeviśvajayinyām viśvajayinyoḥ viśvajayinīṣu

Compound viśvajayini - viśvajayinī -

Adverb -viśvajayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria